Declension table of ?cukriman

Deva

MasculineSingularDualPlural
Nominativecukrimā cukrimāṇau cukrimāṇaḥ
Vocativecukriman cukrimāṇau cukrimāṇaḥ
Accusativecukrimāṇam cukrimāṇau cukrimṇaḥ
Instrumentalcukrimṇā cukrimabhyām cukrimabhiḥ
Dativecukrimṇe cukrimabhyām cukrimabhyaḥ
Ablativecukrimṇaḥ cukrimabhyām cukrimabhyaḥ
Genitivecukrimṇaḥ cukrimṇoḥ cukrimṇām
Locativecukrimṇi cukrimaṇi cukrimṇoḥ cukrimasu

Compound cukrima -

Adverb -cukrimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria