Declension table of ?cukravedhaka

Deva

NeuterSingularDualPlural
Nominativecukravedhakam cukravedhake cukravedhakāni
Vocativecukravedhaka cukravedhake cukravedhakāni
Accusativecukravedhakam cukravedhake cukravedhakāni
Instrumentalcukravedhakena cukravedhakābhyām cukravedhakaiḥ
Dativecukravedhakāya cukravedhakābhyām cukravedhakebhyaḥ
Ablativecukravedhakāt cukravedhakābhyām cukravedhakebhyaḥ
Genitivecukravedhakasya cukravedhakayoḥ cukravedhakānām
Locativecukravedhake cukravedhakayoḥ cukravedhakeṣu

Compound cukravedhaka -

Adverb -cukravedhakam -cukravedhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria