Declension table of ?cukraphala

Deva

NeuterSingularDualPlural
Nominativecukraphalam cukraphale cukraphalāni
Vocativecukraphala cukraphale cukraphalāni
Accusativecukraphalam cukraphale cukraphalāni
Instrumentalcukraphalena cukraphalābhyām cukraphalaiḥ
Dativecukraphalāya cukraphalābhyām cukraphalebhyaḥ
Ablativecukraphalāt cukraphalābhyām cukraphalebhyaḥ
Genitivecukraphalasya cukraphalayoḥ cukraphalānām
Locativecukraphale cukraphalayoḥ cukraphaleṣu

Compound cukraphala -

Adverb -cukraphalam -cukraphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria