Declension table of ?cukracaṇḍikā

Deva

FeminineSingularDualPlural
Nominativecukracaṇḍikā cukracaṇḍike cukracaṇḍikāḥ
Vocativecukracaṇḍike cukracaṇḍike cukracaṇḍikāḥ
Accusativecukracaṇḍikām cukracaṇḍike cukracaṇḍikāḥ
Instrumentalcukracaṇḍikayā cukracaṇḍikābhyām cukracaṇḍikābhiḥ
Dativecukracaṇḍikāyai cukracaṇḍikābhyām cukracaṇḍikābhyaḥ
Ablativecukracaṇḍikāyāḥ cukracaṇḍikābhyām cukracaṇḍikābhyaḥ
Genitivecukracaṇḍikāyāḥ cukracaṇḍikayoḥ cukracaṇḍikānām
Locativecukracaṇḍikāyām cukracaṇḍikayoḥ cukracaṇḍikāsu

Adverb -cukracaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria