Declension table of ?cuccuparṇikā

Deva

FeminineSingularDualPlural
Nominativecuccuparṇikā cuccuparṇike cuccuparṇikāḥ
Vocativecuccuparṇike cuccuparṇike cuccuparṇikāḥ
Accusativecuccuparṇikām cuccuparṇike cuccuparṇikāḥ
Instrumentalcuccuparṇikayā cuccuparṇikābhyām cuccuparṇikābhiḥ
Dativecuccuparṇikāyai cuccuparṇikābhyām cuccuparṇikābhyaḥ
Ablativecuccuparṇikāyāḥ cuccuparṇikābhyām cuccuparṇikābhyaḥ
Genitivecuccuparṇikāyāḥ cuccuparṇikayoḥ cuccuparṇikānām
Locativecuccuparṇikāyām cuccuparṇikayoḥ cuccuparṇikāsu

Adverb -cuccuparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria