Declension table of ?cuṭī

Deva

FeminineSingularDualPlural
Nominativecuṭī cuṭyau cuṭyaḥ
Vocativecuṭi cuṭyau cuṭyaḥ
Accusativecuṭīm cuṭyau cuṭīḥ
Instrumentalcuṭyā cuṭībhyām cuṭībhiḥ
Dativecuṭyai cuṭībhyām cuṭībhyaḥ
Ablativecuṭyāḥ cuṭībhyām cuṭībhyaḥ
Genitivecuṭyāḥ cuṭyoḥ cuṭīnām
Locativecuṭyām cuṭyoḥ cuṭīṣu

Compound cuṭi - cuṭī -

Adverb -cuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria