Declension table of ?coditā

Deva

FeminineSingularDualPlural
Nominativecoditā codite coditāḥ
Vocativecodite codite coditāḥ
Accusativecoditām codite coditāḥ
Instrumentalcoditayā coditābhyām coditābhiḥ
Dativecoditāyai coditābhyām coditābhyaḥ
Ablativecoditāyāḥ coditābhyām coditābhyaḥ
Genitivecoditāyāḥ coditayoḥ coditānām
Locativecoditāyām coditayoḥ coditāsu

Adverb -coditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria