Declension table of ?codapravṛddha

Deva

NeuterSingularDualPlural
Nominativecodapravṛddham codapravṛddhe codapravṛddhāni
Vocativecodapravṛddha codapravṛddhe codapravṛddhāni
Accusativecodapravṛddham codapravṛddhe codapravṛddhāni
Instrumentalcodapravṛddhena codapravṛddhābhyām codapravṛddhaiḥ
Dativecodapravṛddhāya codapravṛddhābhyām codapravṛddhebhyaḥ
Ablativecodapravṛddhāt codapravṛddhābhyām codapravṛddhebhyaḥ
Genitivecodapravṛddhasya codapravṛddhayoḥ codapravṛddhānām
Locativecodapravṛddhe codapravṛddhayoḥ codapravṛddheṣu

Compound codapravṛddha -

Adverb -codapravṛddham -codapravṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria