Declension table of coda

Deva

MasculineSingularDualPlural
Nominativecodaḥ codau codāḥ
Vocativecoda codau codāḥ
Accusativecodam codau codān
Instrumentalcodena codābhyām codaiḥ codebhiḥ
Dativecodāya codābhyām codebhyaḥ
Ablativecodāt codābhyām codebhyaḥ
Genitivecodasya codayoḥ codānām
Locativecode codayoḥ codeṣu

Compound coda -

Adverb -codam -codāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria