Declension table of ?coṣkūyamaṇa

Deva

NeuterSingularDualPlural
Nominativecoṣkūyamaṇam coṣkūyamaṇe coṣkūyamaṇāni
Vocativecoṣkūyamaṇa coṣkūyamaṇe coṣkūyamaṇāni
Accusativecoṣkūyamaṇam coṣkūyamaṇe coṣkūyamaṇāni
Instrumentalcoṣkūyamaṇena coṣkūyamaṇābhyām coṣkūyamaṇaiḥ
Dativecoṣkūyamaṇāya coṣkūyamaṇābhyām coṣkūyamaṇebhyaḥ
Ablativecoṣkūyamaṇāt coṣkūyamaṇābhyām coṣkūyamaṇebhyaḥ
Genitivecoṣkūyamaṇasya coṣkūyamaṇayoḥ coṣkūyamaṇānām
Locativecoṣkūyamaṇe coṣkūyamaṇayoḥ coṣkūyamaṇeṣu

Compound coṣkūyamaṇa -

Adverb -coṣkūyamaṇam -coṣkūyamaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria