Declension table of ?coṣa

Deva

MasculineSingularDualPlural
Nominativecoṣaḥ coṣau coṣāḥ
Vocativecoṣa coṣau coṣāḥ
Accusativecoṣam coṣau coṣān
Instrumentalcoṣeṇa coṣābhyām coṣaiḥ coṣebhiḥ
Dativecoṣāya coṣābhyām coṣebhyaḥ
Ablativecoṣāt coṣābhyām coṣebhyaḥ
Genitivecoṣasya coṣayoḥ coṣāṇām
Locativecoṣe coṣayoḥ coṣeṣu

Compound coṣa -

Adverb -coṣam -coṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria