Declension table of ?ciñcāsāra

Deva

MasculineSingularDualPlural
Nominativeciñcāsāraḥ ciñcāsārau ciñcāsārāḥ
Vocativeciñcāsāra ciñcāsārau ciñcāsārāḥ
Accusativeciñcāsāram ciñcāsārau ciñcāsārān
Instrumentalciñcāsāreṇa ciñcāsārābhyām ciñcāsāraiḥ ciñcāsārebhiḥ
Dativeciñcāsārāya ciñcāsārābhyām ciñcāsārebhyaḥ
Ablativeciñcāsārāt ciñcāsārābhyām ciñcāsārebhyaḥ
Genitiveciñcāsārasya ciñcāsārayoḥ ciñcāsārāṇām
Locativeciñcāsāre ciñcāsārayoḥ ciñcāsāreṣu

Compound ciñcāsāra -

Adverb -ciñcāsāram -ciñcāsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria