Declension table of ?cittaśānti

Deva

MasculineSingularDualPlural
Nominativecittaśāntiḥ cittaśāntī cittaśāntayaḥ
Vocativecittaśānte cittaśāntī cittaśāntayaḥ
Accusativecittaśāntim cittaśāntī cittaśāntīn
Instrumentalcittaśāntinā cittaśāntibhyām cittaśāntibhiḥ
Dativecittaśāntaye cittaśāntibhyām cittaśāntibhyaḥ
Ablativecittaśānteḥ cittaśāntibhyām cittaśāntibhyaḥ
Genitivecittaśānteḥ cittaśāntyoḥ cittaśāntīnām
Locativecittaśāntau cittaśāntyoḥ cittaśāntiṣu

Compound cittaśānti -

Adverb -cittaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria