Declension table of ?cittaviplava

Deva

MasculineSingularDualPlural
Nominativecittaviplavaḥ cittaviplavau cittaviplavāḥ
Vocativecittaviplava cittaviplavau cittaviplavāḥ
Accusativecittaviplavam cittaviplavau cittaviplavān
Instrumentalcittaviplavena cittaviplavābhyām cittaviplavaiḥ cittaviplavebhiḥ
Dativecittaviplavāya cittaviplavābhyām cittaviplavebhyaḥ
Ablativecittaviplavāt cittaviplavābhyām cittaviplavebhyaḥ
Genitivecittaviplavasya cittaviplavayoḥ cittaviplavānām
Locativecittaviplave cittaviplavayoḥ cittaviplaveṣu

Compound cittaviplava -

Adverb -cittaviplavam -cittaviplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria