Declension table of ?cittavināśana

Deva

MasculineSingularDualPlural
Nominativecittavināśanaḥ cittavināśanau cittavināśanāḥ
Vocativecittavināśana cittavināśanau cittavināśanāḥ
Accusativecittavināśanam cittavināśanau cittavināśanān
Instrumentalcittavināśanena cittavināśanābhyām cittavināśanaiḥ cittavināśanebhiḥ
Dativecittavināśanāya cittavināśanābhyām cittavināśanebhyaḥ
Ablativecittavināśanāt cittavināśanābhyām cittavināśanebhyaḥ
Genitivecittavināśanasya cittavināśanayoḥ cittavināśanānām
Locativecittavināśane cittavināśanayoḥ cittavināśaneṣu

Compound cittavināśana -

Adverb -cittavināśanam -cittavināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria