Declension table of ?cittavikṣepa

Deva

MasculineSingularDualPlural
Nominativecittavikṣepaḥ cittavikṣepau cittavikṣepāḥ
Vocativecittavikṣepa cittavikṣepau cittavikṣepāḥ
Accusativecittavikṣepam cittavikṣepau cittavikṣepān
Instrumentalcittavikṣepeṇa cittavikṣepābhyām cittavikṣepaiḥ cittavikṣepebhiḥ
Dativecittavikṣepāya cittavikṣepābhyām cittavikṣepebhyaḥ
Ablativecittavikṣepāt cittavikṣepābhyām cittavikṣepebhyaḥ
Genitivecittavikṣepasya cittavikṣepayoḥ cittavikṣepāṇām
Locativecittavikṣepe cittavikṣepayoḥ cittavikṣepeṣu

Compound cittavikṣepa -

Adverb -cittavikṣepam -cittavikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria