Declension table of cittavatkartṛka

Deva

MasculineSingularDualPlural
Nominativecittavatkartṛkaḥ cittavatkartṛkau cittavatkartṛkāḥ
Vocativecittavatkartṛka cittavatkartṛkau cittavatkartṛkāḥ
Accusativecittavatkartṛkam cittavatkartṛkau cittavatkartṛkān
Instrumentalcittavatkartṛkeṇa cittavatkartṛkābhyām cittavatkartṛkaiḥ cittavatkartṛkebhiḥ
Dativecittavatkartṛkāya cittavatkartṛkābhyām cittavatkartṛkebhyaḥ
Ablativecittavatkartṛkāt cittavatkartṛkābhyām cittavatkartṛkebhyaḥ
Genitivecittavatkartṛkasya cittavatkartṛkayoḥ cittavatkartṛkāṇām
Locativecittavatkartṛke cittavatkartṛkayoḥ cittavatkartṛkeṣu

Compound cittavatkartṛka -

Adverb -cittavatkartṛkam -cittavatkartṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria