Declension table of cittavṛtti

Deva

FeminineSingularDualPlural
Nominativecittavṛttiḥ cittavṛttī cittavṛttayaḥ
Vocativecittavṛtte cittavṛttī cittavṛttayaḥ
Accusativecittavṛttim cittavṛttī cittavṛttīḥ
Instrumentalcittavṛttyā cittavṛttibhyām cittavṛttibhiḥ
Dativecittavṛttyai cittavṛttaye cittavṛttibhyām cittavṛttibhyaḥ
Ablativecittavṛttyāḥ cittavṛtteḥ cittavṛttibhyām cittavṛttibhyaḥ
Genitivecittavṛttyāḥ cittavṛtteḥ cittavṛttyoḥ cittavṛttīnām
Locativecittavṛttyām cittavṛttau cittavṛttyoḥ cittavṛttiṣu

Compound cittavṛtti -

Adverb -cittavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria