Declension table of ?cittasthita

Deva

NeuterSingularDualPlural
Nominativecittasthitam cittasthite cittasthitāni
Vocativecittasthita cittasthite cittasthitāni
Accusativecittasthitam cittasthite cittasthitāni
Instrumentalcittasthitena cittasthitābhyām cittasthitaiḥ
Dativecittasthitāya cittasthitābhyām cittasthitebhyaḥ
Ablativecittasthitāt cittasthitābhyām cittasthitebhyaḥ
Genitivecittasthitasya cittasthitayoḥ cittasthitānām
Locativecittasthite cittasthitayoḥ cittasthiteṣu

Compound cittasthita -

Adverb -cittasthitam -cittasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria