Declension table of ?cittasthita

Deva

MasculineSingularDualPlural
Nominativecittasthitaḥ cittasthitau cittasthitāḥ
Vocativecittasthita cittasthitau cittasthitāḥ
Accusativecittasthitam cittasthitau cittasthitān
Instrumentalcittasthitena cittasthitābhyām cittasthitaiḥ cittasthitebhiḥ
Dativecittasthitāya cittasthitābhyām cittasthitebhyaḥ
Ablativecittasthitāt cittasthitābhyām cittasthitebhyaḥ
Genitivecittasthitasya cittasthitayoḥ cittasthitānām
Locativecittasthite cittasthitayoḥ cittasthiteṣu

Compound cittasthita -

Adverb -cittasthitam -cittasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria