Declension table of ?cittarakṣin

Deva

NeuterSingularDualPlural
Nominativecittarakṣi cittarakṣiṇī cittarakṣīṇi
Vocativecittarakṣin cittarakṣi cittarakṣiṇī cittarakṣīṇi
Accusativecittarakṣi cittarakṣiṇī cittarakṣīṇi
Instrumentalcittarakṣiṇā cittarakṣibhyām cittarakṣibhiḥ
Dativecittarakṣiṇe cittarakṣibhyām cittarakṣibhyaḥ
Ablativecittarakṣiṇaḥ cittarakṣibhyām cittarakṣibhyaḥ
Genitivecittarakṣiṇaḥ cittarakṣiṇoḥ cittarakṣiṇām
Locativecittarakṣiṇi cittarakṣiṇoḥ cittarakṣiṣu

Compound cittarakṣi -

Adverb -cittarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria