Declension table of ?cittarakṣiṇī

Deva

FeminineSingularDualPlural
Nominativecittarakṣiṇī cittarakṣiṇyau cittarakṣiṇyaḥ
Vocativecittarakṣiṇi cittarakṣiṇyau cittarakṣiṇyaḥ
Accusativecittarakṣiṇīm cittarakṣiṇyau cittarakṣiṇīḥ
Instrumentalcittarakṣiṇyā cittarakṣiṇībhyām cittarakṣiṇībhiḥ
Dativecittarakṣiṇyai cittarakṣiṇībhyām cittarakṣiṇībhyaḥ
Ablativecittarakṣiṇyāḥ cittarakṣiṇībhyām cittarakṣiṇībhyaḥ
Genitivecittarakṣiṇyāḥ cittarakṣiṇyoḥ cittarakṣiṇīnām
Locativecittarakṣiṇyām cittarakṣiṇyoḥ cittarakṣiṇīṣu

Compound cittarakṣiṇi - cittarakṣiṇī -

Adverb -cittarakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria