Declension table of ?cittapraśama

Deva

NeuterSingularDualPlural
Nominativecittapraśamam cittapraśame cittapraśamāni
Vocativecittapraśama cittapraśame cittapraśamāni
Accusativecittapraśamam cittapraśame cittapraśamāni
Instrumentalcittapraśamena cittapraśamābhyām cittapraśamaiḥ
Dativecittapraśamāya cittapraśamābhyām cittapraśamebhyaḥ
Ablativecittapraśamāt cittapraśamābhyām cittapraśamebhyaḥ
Genitivecittapraśamasya cittapraśamayoḥ cittapraśamānām
Locativecittapraśame cittapraśamayoḥ cittapraśameṣu

Compound cittapraśama -

Adverb -cittapraśamam -cittapraśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria