Declension table of ?cittapramāthin

Deva

MasculineSingularDualPlural
Nominativecittapramāthī cittapramāthinau cittapramāthinaḥ
Vocativecittapramāthin cittapramāthinau cittapramāthinaḥ
Accusativecittapramāthinam cittapramāthinau cittapramāthinaḥ
Instrumentalcittapramāthinā cittapramāthibhyām cittapramāthibhiḥ
Dativecittapramāthine cittapramāthibhyām cittapramāthibhyaḥ
Ablativecittapramāthinaḥ cittapramāthibhyām cittapramāthibhyaḥ
Genitivecittapramāthinaḥ cittapramāthinoḥ cittapramāthinām
Locativecittapramāthini cittapramāthinoḥ cittapramāthiṣu

Compound cittapramāthi -

Adverb -cittapramāthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria