Declension table of ?cittadravībhāvamayā

Deva

FeminineSingularDualPlural
Nominativecittadravībhāvamayā cittadravībhāvamaye cittadravībhāvamayāḥ
Vocativecittadravībhāvamaye cittadravībhāvamaye cittadravībhāvamayāḥ
Accusativecittadravībhāvamayām cittadravībhāvamaye cittadravībhāvamayāḥ
Instrumentalcittadravībhāvamayayā cittadravībhāvamayābhyām cittadravībhāvamayābhiḥ
Dativecittadravībhāvamayāyai cittadravībhāvamayābhyām cittadravībhāvamayābhyaḥ
Ablativecittadravībhāvamayāyāḥ cittadravībhāvamayābhyām cittadravībhāvamayābhyaḥ
Genitivecittadravībhāvamayāyāḥ cittadravībhāvamayayoḥ cittadravībhāvamayāṇām
Locativecittadravībhāvamayāyām cittadravībhāvamayayoḥ cittadravībhāvamayāsu

Adverb -cittadravībhāvamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria