Declension table of ?cittadravībhāvamaya

Deva

MasculineSingularDualPlural
Nominativecittadravībhāvamayaḥ cittadravībhāvamayau cittadravībhāvamayāḥ
Vocativecittadravībhāvamaya cittadravībhāvamayau cittadravībhāvamayāḥ
Accusativecittadravībhāvamayam cittadravībhāvamayau cittadravībhāvamayān
Instrumentalcittadravībhāvamayeṇa cittadravībhāvamayābhyām cittadravībhāvamayaiḥ cittadravībhāvamayebhiḥ
Dativecittadravībhāvamayāya cittadravībhāvamayābhyām cittadravībhāvamayebhyaḥ
Ablativecittadravībhāvamayāt cittadravībhāvamayābhyām cittadravībhāvamayebhyaḥ
Genitivecittadravībhāvamayasya cittadravībhāvamayayoḥ cittadravībhāvamayāṇām
Locativecittadravībhāvamaye cittadravībhāvamayayoḥ cittadravībhāvamayeṣu

Compound cittadravībhāvamaya -

Adverb -cittadravībhāvamayam -cittadravībhāvamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria