Declension table of ?cittadhārābuddhisaṅku

Deva

MasculineSingularDualPlural
Nominativecittadhārābuddhisaṅkuḥ cittadhārābuddhisaṅkū cittadhārābuddhisaṅkavaḥ
Vocativecittadhārābuddhisaṅko cittadhārābuddhisaṅkū cittadhārābuddhisaṅkavaḥ
Accusativecittadhārābuddhisaṅkum cittadhārābuddhisaṅkū cittadhārābuddhisaṅkūn
Instrumentalcittadhārābuddhisaṅkunā cittadhārābuddhisaṅkubhyām cittadhārābuddhisaṅkubhiḥ
Dativecittadhārābuddhisaṅkave cittadhārābuddhisaṅkubhyām cittadhārābuddhisaṅkubhyaḥ
Ablativecittadhārābuddhisaṅkoḥ cittadhārābuddhisaṅkubhyām cittadhārābuddhisaṅkubhyaḥ
Genitivecittadhārābuddhisaṅkoḥ cittadhārābuddhisaṅkvoḥ cittadhārābuddhisaṅkūnām
Locativecittadhārābuddhisaṅkau cittadhārābuddhisaṅkvoḥ cittadhārābuddhisaṅkuṣu

Compound cittadhārābuddhisaṅku -

Adverb -cittadhārābuddhisaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria