Declension table of ?cittadhāraṇa

Deva

NeuterSingularDualPlural
Nominativecittadhāraṇam cittadhāraṇe cittadhāraṇāni
Vocativecittadhāraṇa cittadhāraṇe cittadhāraṇāni
Accusativecittadhāraṇam cittadhāraṇe cittadhāraṇāni
Instrumentalcittadhāraṇena cittadhāraṇābhyām cittadhāraṇaiḥ
Dativecittadhāraṇāya cittadhāraṇābhyām cittadhāraṇebhyaḥ
Ablativecittadhāraṇāt cittadhāraṇābhyām cittadhāraṇebhyaḥ
Genitivecittadhāraṇasya cittadhāraṇayoḥ cittadhāraṇānām
Locativecittadhāraṇe cittadhāraṇayoḥ cittadhāraṇeṣu

Compound cittadhāraṇa -

Adverb -cittadhāraṇam -cittadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria