Declension table of ?cittabhū

Deva

MasculineSingularDualPlural
Nominativecittabhūḥ cittabhuvau cittabhuvaḥ
Vocativecittabhūḥ cittabhu cittabhuvau cittabhuvaḥ
Accusativecittabhuvam cittabhuvau cittabhuvaḥ
Instrumentalcittabhuvā cittabhūbhyām cittabhūbhiḥ
Dativecittabhuvai cittabhuve cittabhūbhyām cittabhūbhyaḥ
Ablativecittabhuvāḥ cittabhuvaḥ cittabhūbhyām cittabhūbhyaḥ
Genitivecittabhuvāḥ cittabhuvaḥ cittabhuvoḥ cittabhūnām cittabhuvām
Locativecittabhuvi cittabhuvām cittabhuvoḥ cittabhūṣu

Compound cittabhū -

Adverb -cittabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria