Declension table of ?cittabhrama

Deva

MasculineSingularDualPlural
Nominativecittabhramaḥ cittabhramau cittabhramāḥ
Vocativecittabhrama cittabhramau cittabhramāḥ
Accusativecittabhramam cittabhramau cittabhramān
Instrumentalcittabhrameṇa cittabhramābhyām cittabhramaiḥ cittabhramebhiḥ
Dativecittabhramāya cittabhramābhyām cittabhramebhyaḥ
Ablativecittabhramāt cittabhramābhyām cittabhramebhyaḥ
Genitivecittabhramasya cittabhramayoḥ cittabhramāṇām
Locativecittabhrame cittabhramayoḥ cittabhrameṣu

Compound cittabhrama -

Adverb -cittabhramam -cittabhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria