Declension table of ?cittabhrānti

Deva

FeminineSingularDualPlural
Nominativecittabhrāntiḥ cittabhrāntī cittabhrāntayaḥ
Vocativecittabhrānte cittabhrāntī cittabhrāntayaḥ
Accusativecittabhrāntim cittabhrāntī cittabhrāntīḥ
Instrumentalcittabhrāntyā cittabhrāntibhyām cittabhrāntibhiḥ
Dativecittabhrāntyai cittabhrāntaye cittabhrāntibhyām cittabhrāntibhyaḥ
Ablativecittabhrāntyāḥ cittabhrānteḥ cittabhrāntibhyām cittabhrāntibhyaḥ
Genitivecittabhrāntyāḥ cittabhrānteḥ cittabhrāntyoḥ cittabhrāntīnām
Locativecittabhrāntyām cittabhrāntau cittabhrāntyoḥ cittabhrāntiṣu

Compound cittabhrānti -

Adverb -cittabhrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria