Declension table of ?cittabheda

Deva

MasculineSingularDualPlural
Nominativecittabhedaḥ cittabhedau cittabhedāḥ
Vocativecittabheda cittabhedau cittabhedāḥ
Accusativecittabhedam cittabhedau cittabhedān
Instrumentalcittabhedena cittabhedābhyām cittabhedaiḥ cittabhedebhiḥ
Dativecittabhedāya cittabhedābhyām cittabhedebhyaḥ
Ablativecittabhedāt cittabhedābhyām cittabhedebhyaḥ
Genitivecittabhedasya cittabhedayoḥ cittabhedānām
Locativecittabhede cittabhedayoḥ cittabhedeṣu

Compound cittabheda -

Adverb -cittabhedam -cittabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria