Declension table of ?cittabhava

Deva

NeuterSingularDualPlural
Nominativecittabhavam cittabhave cittabhavāni
Vocativecittabhava cittabhave cittabhavāni
Accusativecittabhavam cittabhave cittabhavāni
Instrumentalcittabhavena cittabhavābhyām cittabhavaiḥ
Dativecittabhavāya cittabhavābhyām cittabhavebhyaḥ
Ablativecittabhavāt cittabhavābhyām cittabhavebhyaḥ
Genitivecittabhavasya cittabhavayoḥ cittabhavānām
Locativecittabhave cittabhavayoḥ cittabhaveṣu

Compound cittabhava -

Adverb -cittabhavam -cittabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria