Declension table of ?cittāsaṅga

Deva

MasculineSingularDualPlural
Nominativecittāsaṅgaḥ cittāsaṅgau cittāsaṅgāḥ
Vocativecittāsaṅga cittāsaṅgau cittāsaṅgāḥ
Accusativecittāsaṅgam cittāsaṅgau cittāsaṅgān
Instrumentalcittāsaṅgena cittāsaṅgābhyām cittāsaṅgaiḥ cittāsaṅgebhiḥ
Dativecittāsaṅgāya cittāsaṅgābhyām cittāsaṅgebhyaḥ
Ablativecittāsaṅgāt cittāsaṅgābhyām cittāsaṅgebhyaḥ
Genitivecittāsaṅgasya cittāsaṅgayoḥ cittāsaṅgānām
Locativecittāsaṅge cittāsaṅgayoḥ cittāsaṅgeṣu

Compound cittāsaṅga -

Adverb -cittāsaṅgam -cittāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria