Declension table of ?cittānuvṛttitva

Deva

NeuterSingularDualPlural
Nominativecittānuvṛttitvam cittānuvṛttitve cittānuvṛttitvāni
Vocativecittānuvṛttitva cittānuvṛttitve cittānuvṛttitvāni
Accusativecittānuvṛttitvam cittānuvṛttitve cittānuvṛttitvāni
Instrumentalcittānuvṛttitvena cittānuvṛttitvābhyām cittānuvṛttitvaiḥ
Dativecittānuvṛttitvāya cittānuvṛttitvābhyām cittānuvṛttitvebhyaḥ
Ablativecittānuvṛttitvāt cittānuvṛttitvābhyām cittānuvṛttitvebhyaḥ
Genitivecittānuvṛttitvasya cittānuvṛttitvayoḥ cittānuvṛttitvānām
Locativecittānuvṛttitve cittānuvṛttitvayoḥ cittānuvṛttitveṣu

Compound cittānuvṛttitva -

Adverb -cittānuvṛttitvam -cittānuvṛttitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria