Declension table of ?cittānuvṛtti

Deva

MasculineSingularDualPlural
Nominativecittānuvṛttiḥ cittānuvṛttī cittānuvṛttayaḥ
Vocativecittānuvṛtte cittānuvṛttī cittānuvṛttayaḥ
Accusativecittānuvṛttim cittānuvṛttī cittānuvṛttīn
Instrumentalcittānuvṛttinā cittānuvṛttibhyām cittānuvṛttibhiḥ
Dativecittānuvṛttaye cittānuvṛttibhyām cittānuvṛttibhyaḥ
Ablativecittānuvṛtteḥ cittānuvṛttibhyām cittānuvṛttibhyaḥ
Genitivecittānuvṛtteḥ cittānuvṛttyoḥ cittānuvṛttīnām
Locativecittānuvṛttau cittānuvṛttyoḥ cittānuvṛttiṣu

Compound cittānuvṛtti -

Adverb -cittānuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria