Declension table of ?cittānubodha

Deva

MasculineSingularDualPlural
Nominativecittānubodhaḥ cittānubodhau cittānubodhāḥ
Vocativecittānubodha cittānubodhau cittānubodhāḥ
Accusativecittānubodham cittānubodhau cittānubodhān
Instrumentalcittānubodhena cittānubodhābhyām cittānubodhaiḥ cittānubodhebhiḥ
Dativecittānubodhāya cittānubodhābhyām cittānubodhebhyaḥ
Ablativecittānubodhāt cittānubodhābhyām cittānubodhebhyaḥ
Genitivecittānubodhasya cittānubodhayoḥ cittānubodhānām
Locativecittānubodhe cittānubodhayoḥ cittānubodheṣu

Compound cittānubodha -

Adverb -cittānubodham -cittānubodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria