Declension table of ?cittābhijvalana

Deva

NeuterSingularDualPlural
Nominativecittābhijvalanam cittābhijvalane cittābhijvalanāni
Vocativecittābhijvalana cittābhijvalane cittābhijvalanāni
Accusativecittābhijvalanam cittābhijvalane cittābhijvalanāni
Instrumentalcittābhijvalanena cittābhijvalanābhyām cittābhijvalanaiḥ
Dativecittābhijvalanāya cittābhijvalanābhyām cittābhijvalanebhyaḥ
Ablativecittābhijvalanāt cittābhijvalanābhyām cittābhijvalanebhyaḥ
Genitivecittābhijvalanasya cittābhijvalanayoḥ cittābhijvalanānām
Locativecittābhijvalane cittābhijvalanayoḥ cittābhijvalaneṣu

Compound cittābhijvalana -

Adverb -cittābhijvalanam -cittābhijvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria