Declension table of citta

Deva

NeuterSingularDualPlural
Nominativecittam citte cittāni
Vocativecitta citte cittāni
Accusativecittam citte cittāni
Instrumentalcittena cittābhyām cittaiḥ
Dativecittāya cittābhyām cittebhyaḥ
Ablativecittāt cittābhyām cittebhyaḥ
Genitivecittasya cittayoḥ cittānām
Locativecitte cittayoḥ citteṣu

Compound citta -

Adverb -cittam -cittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria