Declension table of ?citraśravastama

Deva

NeuterSingularDualPlural
Nominativecitraśravastamam citraśravastame citraśravastamāni
Vocativecitraśravastama citraśravastame citraśravastamāni
Accusativecitraśravastamam citraśravastame citraśravastamāni
Instrumentalcitraśravastamena citraśravastamābhyām citraśravastamaiḥ
Dativecitraśravastamāya citraśravastamābhyām citraśravastamebhyaḥ
Ablativecitraśravastamāt citraśravastamābhyām citraśravastamebhyaḥ
Genitivecitraśravastamasya citraśravastamayoḥ citraśravastamānām
Locativecitraśravastame citraśravastamayoḥ citraśravastameṣu

Compound citraśravastama -

Adverb -citraśravastamam -citraśravastamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria