Declension table of ?citraśikhaṇḍiprasūta

Deva

MasculineSingularDualPlural
Nominativecitraśikhaṇḍiprasūtaḥ citraśikhaṇḍiprasūtau citraśikhaṇḍiprasūtāḥ
Vocativecitraśikhaṇḍiprasūta citraśikhaṇḍiprasūtau citraśikhaṇḍiprasūtāḥ
Accusativecitraśikhaṇḍiprasūtam citraśikhaṇḍiprasūtau citraśikhaṇḍiprasūtān
Instrumentalcitraśikhaṇḍiprasūtena citraśikhaṇḍiprasūtābhyām citraśikhaṇḍiprasūtaiḥ citraśikhaṇḍiprasūtebhiḥ
Dativecitraśikhaṇḍiprasūtāya citraśikhaṇḍiprasūtābhyām citraśikhaṇḍiprasūtebhyaḥ
Ablativecitraśikhaṇḍiprasūtāt citraśikhaṇḍiprasūtābhyām citraśikhaṇḍiprasūtebhyaḥ
Genitivecitraśikhaṇḍiprasūtasya citraśikhaṇḍiprasūtayoḥ citraśikhaṇḍiprasūtānām
Locativecitraśikhaṇḍiprasūte citraśikhaṇḍiprasūtayoḥ citraśikhaṇḍiprasūteṣu

Compound citraśikhaṇḍiprasūta -

Adverb -citraśikhaṇḍiprasūtam -citraśikhaṇḍiprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria