Declension table of ?citraśikhaṇḍin

Deva

MasculineSingularDualPlural
Nominativecitraśikhaṇḍī citraśikhaṇḍinau citraśikhaṇḍinaḥ
Vocativecitraśikhaṇḍin citraśikhaṇḍinau citraśikhaṇḍinaḥ
Accusativecitraśikhaṇḍinam citraśikhaṇḍinau citraśikhaṇḍinaḥ
Instrumentalcitraśikhaṇḍinā citraśikhaṇḍibhyām citraśikhaṇḍibhiḥ
Dativecitraśikhaṇḍine citraśikhaṇḍibhyām citraśikhaṇḍibhyaḥ
Ablativecitraśikhaṇḍinaḥ citraśikhaṇḍibhyām citraśikhaṇḍibhyaḥ
Genitivecitraśikhaṇḍinaḥ citraśikhaṇḍinoḥ citraśikhaṇḍinām
Locativecitraśikhaṇḍini citraśikhaṇḍinoḥ citraśikhaṇḍiṣu

Compound citraśikhaṇḍi -

Adverb -citraśikhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria