Declension table of ?citraśīrṣaka

Deva

MasculineSingularDualPlural
Nominativecitraśīrṣakaḥ citraśīrṣakau citraśīrṣakāḥ
Vocativecitraśīrṣaka citraśīrṣakau citraśīrṣakāḥ
Accusativecitraśīrṣakam citraśīrṣakau citraśīrṣakān
Instrumentalcitraśīrṣakeṇa citraśīrṣakābhyām citraśīrṣakaiḥ citraśīrṣakebhiḥ
Dativecitraśīrṣakāya citraśīrṣakābhyām citraśīrṣakebhyaḥ
Ablativecitraśīrṣakāt citraśīrṣakābhyām citraśīrṣakebhyaḥ
Genitivecitraśīrṣakasya citraśīrṣakayoḥ citraśīrṣakāṇām
Locativecitraśīrṣake citraśīrṣakayoḥ citraśīrṣakeṣu

Compound citraśīrṣaka -

Adverb -citraśīrṣakam -citraśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria