Declension table of ?citraśākāpūpabhakṣyavikārakriyā

Deva

FeminineSingularDualPlural
Nominativecitraśākāpūpabhakṣyavikārakriyā citraśākāpūpabhakṣyavikārakriye citraśākāpūpabhakṣyavikārakriyāḥ
Vocativecitraśākāpūpabhakṣyavikārakriye citraśākāpūpabhakṣyavikārakriye citraśākāpūpabhakṣyavikārakriyāḥ
Accusativecitraśākāpūpabhakṣyavikārakriyām citraśākāpūpabhakṣyavikārakriye citraśākāpūpabhakṣyavikārakriyāḥ
Instrumentalcitraśākāpūpabhakṣyavikārakriyayā citraśākāpūpabhakṣyavikārakriyābhyām citraśākāpūpabhakṣyavikārakriyābhiḥ
Dativecitraśākāpūpabhakṣyavikārakriyāyai citraśākāpūpabhakṣyavikārakriyābhyām citraśākāpūpabhakṣyavikārakriyābhyaḥ
Ablativecitraśākāpūpabhakṣyavikārakriyāyāḥ citraśākāpūpabhakṣyavikārakriyābhyām citraśākāpūpabhakṣyavikārakriyābhyaḥ
Genitivecitraśākāpūpabhakṣyavikārakriyāyāḥ citraśākāpūpabhakṣyavikārakriyayoḥ citraśākāpūpabhakṣyavikārakriyāṇām
Locativecitraśākāpūpabhakṣyavikārakriyāyām citraśākāpūpabhakṣyavikārakriyayoḥ citraśākāpūpabhakṣyavikārakriyāsu

Adverb -citraśākāpūpabhakṣyavikārakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria