Declension table of ?citratala

Deva

NeuterSingularDualPlural
Nominativecitratalam citratale citratalāni
Vocativecitratala citratale citratalāni
Accusativecitratalam citratale citratalāni
Instrumentalcitratalena citratalābhyām citratalaiḥ
Dativecitratalāya citratalābhyām citratalebhyaḥ
Ablativecitratalāt citratalābhyām citratalebhyaḥ
Genitivecitratalasya citratalayoḥ citratalānām
Locativecitratale citratalayoḥ citrataleṣu

Compound citratala -

Adverb -citratalam -citratalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria