Declension table of ?citrasaṅga

Deva

NeuterSingularDualPlural
Nominativecitrasaṅgam citrasaṅge citrasaṅgāni
Vocativecitrasaṅga citrasaṅge citrasaṅgāni
Accusativecitrasaṅgam citrasaṅge citrasaṅgāni
Instrumentalcitrasaṅgena citrasaṅgābhyām citrasaṅgaiḥ
Dativecitrasaṅgāya citrasaṅgābhyām citrasaṅgebhyaḥ
Ablativecitrasaṅgāt citrasaṅgābhyām citrasaṅgebhyaḥ
Genitivecitrasaṅgasya citrasaṅgayoḥ citrasaṅgānām
Locativecitrasaṅge citrasaṅgayoḥ citrasaṅgeṣu

Compound citrasaṅga -

Adverb -citrasaṅgam -citrasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria