Declension table of ?citrasaṃstha

Deva

MasculineSingularDualPlural
Nominativecitrasaṃsthaḥ citrasaṃsthau citrasaṃsthāḥ
Vocativecitrasaṃstha citrasaṃsthau citrasaṃsthāḥ
Accusativecitrasaṃstham citrasaṃsthau citrasaṃsthān
Instrumentalcitrasaṃsthena citrasaṃsthābhyām citrasaṃsthaiḥ citrasaṃsthebhiḥ
Dativecitrasaṃsthāya citrasaṃsthābhyām citrasaṃsthebhyaḥ
Ablativecitrasaṃsthāt citrasaṃsthābhyām citrasaṃsthebhyaḥ
Genitivecitrasaṃsthasya citrasaṃsthayoḥ citrasaṃsthānām
Locativecitrasaṃsthe citrasaṃsthayoḥ citrasaṃstheṣu

Compound citrasaṃstha -

Adverb -citrasaṃstham -citrasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria