Declension table of ?citrapuṅkha

Deva

MasculineSingularDualPlural
Nominativecitrapuṅkhaḥ citrapuṅkhau citrapuṅkhāḥ
Vocativecitrapuṅkha citrapuṅkhau citrapuṅkhāḥ
Accusativecitrapuṅkham citrapuṅkhau citrapuṅkhān
Instrumentalcitrapuṅkheṇa citrapuṅkhābhyām citrapuṅkhaiḥ citrapuṅkhebhiḥ
Dativecitrapuṅkhāya citrapuṅkhābhyām citrapuṅkhebhyaḥ
Ablativecitrapuṅkhāt citrapuṅkhābhyām citrapuṅkhebhyaḥ
Genitivecitrapuṅkhasya citrapuṅkhayoḥ citrapuṅkhāṇām
Locativecitrapuṅkhe citrapuṅkhayoḥ citrapuṅkheṣu

Compound citrapuṅkha -

Adverb -citrapuṅkham -citrapuṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria