Declension table of ?citrapakṣa

Deva

MasculineSingularDualPlural
Nominativecitrapakṣaḥ citrapakṣau citrapakṣāḥ
Vocativecitrapakṣa citrapakṣau citrapakṣāḥ
Accusativecitrapakṣam citrapakṣau citrapakṣān
Instrumentalcitrapakṣeṇa citrapakṣābhyām citrapakṣaiḥ citrapakṣebhiḥ
Dativecitrapakṣāya citrapakṣābhyām citrapakṣebhyaḥ
Ablativecitrapakṣāt citrapakṣābhyām citrapakṣebhyaḥ
Genitivecitrapakṣasya citrapakṣayoḥ citrapakṣāṇām
Locativecitrapakṣe citrapakṣayoḥ citrapakṣeṣu

Compound citrapakṣa -

Adverb -citrapakṣam -citrapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria