Declension table of ?citrapaṭṭagata

Deva

NeuterSingularDualPlural
Nominativecitrapaṭṭagatam citrapaṭṭagate citrapaṭṭagatāni
Vocativecitrapaṭṭagata citrapaṭṭagate citrapaṭṭagatāni
Accusativecitrapaṭṭagatam citrapaṭṭagate citrapaṭṭagatāni
Instrumentalcitrapaṭṭagatena citrapaṭṭagatābhyām citrapaṭṭagataiḥ
Dativecitrapaṭṭagatāya citrapaṭṭagatābhyām citrapaṭṭagatebhyaḥ
Ablativecitrapaṭṭagatāt citrapaṭṭagatābhyām citrapaṭṭagatebhyaḥ
Genitivecitrapaṭṭagatasya citrapaṭṭagatayoḥ citrapaṭṭagatānām
Locativecitrapaṭṭagate citrapaṭṭagatayoḥ citrapaṭṭagateṣu

Compound citrapaṭṭagata -

Adverb -citrapaṭṭagatam -citrapaṭṭagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria